Immunity Boosters

Следующий


Durga Stuti | Devotional Maa Durga Bhajan

97 Просмотры
Vaaruni Agarwal
3
Опубликован в 31 Mar 2019 / В Домашние животные

Durga Devi is one of the most powerful Goddess according to the Hindu Mythology. Popular for her strength and strong will, Devi Durga is known as ‘Mahishasur Mardini’ and ‘Mahashakti’.

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
मयूरकूक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
मयूरकूक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
मयूरकूक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥

Показать больше
0 Комментарии sort Сортировать по

Комментарии Facebook

Следующий